संस्कृत भाषाया: विवरणम्
योग दर्शनेन सह
Sanskrit through the lens of Yoga
-
-
-
भाषा अर्थात् यद् मनस्सु गम्भीर प्रभावं स्थापयातुं शक्याम :|
-
Bhasha means when in the mind a deep effect can be established, i.e. a Psycholinguistic Language.
-
-
भाषा अर्थात् न केवलं वाक् मध्ये वदनं यद् कर्तुं इत्यैव |
-
Bhasha meaning not only a spoken language by which to communicate
-
-
Bhasha is a means of deep Communication
-
भाषा समाख्याति तन्त्रम् |
-
ख्याति किं |
-
‘खम्’ अर्थात आकाश: | आकाशे शब्दम् जायते | तर्हि ख्याति इत्युक्ते शब्दस्य मूलार्थ: |
-
-
-
-
Compared to other languages what are Sanskrit’s unique properties?
-
अन्य भाषायां उपमा कर्तुं चेत् संस्कृत भाषायां किं विशेषगुणानि ?
-
-
We accept it to be Language of the Gods.
-
एतत् वयं देव भाषां स्वीकुर्म: |
-
-
Why is it said to be Deva BhAshA?
-
किमर्थं एतत् देवभाषा अवदत् ?
-
-
It is not only because Devas are speaking between themselves in Indra Loka
-
इन्द्रलोकस्य देवा: तेषां: मध्ये वार्तालपम् कुर्वन्ति इत्येक कारणेन नैव
-
-
It is because these Devas are neurobiological processes created by Sanskrit to drive our Psychic Intelligence
-
संस्कृत भाषाया कृत्वा देवा: मम अन्तरङ्गे विद्यमान शक्ति प्रभावितुम् |
-
तदनन्तरम् अस्माकम् अन्तरङ्गे आत्मा देवाया: सह सूक्ष्म वार्तालपम् भवति |
-
यदा एतत् सूक्ष्म वार्तालपम् श्रवणं कुर्म: तदा अस्माकम् जीवने सुप्रणीति उद्भविश्याम: |
-
-
There are many unique properties to create Devas
-
देवा: सम्यक् कृतं शक्ति: कारणेन एतत् संस्कृतं
-
एते विशेषगुणानि बहूनि सन्ति
-
-
There is a fundamental resonance to Sanskrit
-
संस्कृत अक्षराया: मूल प्रतिश्रुतम् अस्ति
-
-
4 types of Sound
-
चत्वारि वाक् परिमिता पदानि तानि विदुर्व्राह्मणा ये मनीषिण: |
-
तानि विदुर्व्राह्मणा ये मनीषिण: गुहा त्रीणि निहिता नेङ्गयन्ति तुरीयं वाचो मनुष्या वदन्ति ॥ R.V. 1.164.45 ||
-
Four are the definite grades of speech: those Brahmans who are wise know them : three deposited in secret, indicate no meaning: men speak the fourth grade of speech. (H.H.Wilson).
-
अक्षराया: त्रिविध प्रतिश्रुता: सन्ति
-
प्रथमं Physiological - शारिरिक्म् अथवा प्राणिक् - वैखरी
-
द्वितीय Semantic - मानसिक् - मध्यमा
-
तृतीय Thematic - बौधिक् - पश्यंती
-
And then beyond - परा
-
-